A 1215-59 Tārāstavarājastotra
Manuscript culture infobox
Filmed in: A 1215/59
Title: Tārāstavarājastotra
Dimensions: 25.2 x 8.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:
Reel No. A 1215-59
Inventory No. 104019
Title Tārāstavarāja
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.2 x 8.6 cm
Binding Hole(s) none
Folios 2
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviated title tā.sta. and in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
Excerpts
Beginning
śrīmahogratārāyai namaḥ || ||
svayaṃ līlayā yā paraṃ viṣṇumūrttir
babhau cen na caivaṃ kathaṃ candracūḍaḥ ||
tadaṃghripra(!) padmo(!)gatāṃśupravāhī
jagannityabījaṃ bhaje tāṃ trinetrāṃ || 1 ||
parā yā na cet kṛṣṇa āsīt kathaṃ saḥ
svavaktrāravindadyute(!) netrabhṛṃgā ||
smarāre[r] bahuvrīhitā kṛcchranāmni
jagannityabījaṃ bhaje tāṃ trinetrāṃ || 2 ||
lasatpādahastānanābjeṣu yasyā
madhūni(!)cchur īśo na paṃcāśako(!) bhūt ||
atas tena ladhvā(!) sadānaṃdasaṃjñā
jagannitya° || 3 || (fol. 1v1–5)
End
idaṃ ye janā[ḥ] stotrarājaṃ vidanti
prasiddhāś ca te gadyapadyaprasaṃge ||
jagadrūpapāśād vimukto hi tūrṇaṃ
śarīrāntare yāti tārāsamīpaṃ || 11 ||
vipattau niśārddhe japānte prabhāte
paṭhed yas tu bhaktyā tadarthaṃ vicintya ||
bhaven nīlavāṇyā dvirephā(!) ṃghripadme
sa jīvas tu haṃsaḥ sa jīvo na jīvaḥ || 12 || || (fol. 2v3)
Colophon
iti śrī-advaitanirūpaṇe maṃtrārthavivarṇātmaka-śrītārāstavarājaṃ nāma saṃpūrṇaṃ stotram || || śubham || ||
Microfilm Details
Reel No. A 1215/59
Date of Filming 20-04-1987
Exposures 5
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 16-09-2013