A 1215-59 Tārāstavarājastotra

Manuscript culture infobox

Filmed in: A 1215/59
Title: Tārāstavarājastotra
Dimensions: 25.2 x 8.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-59

Inventory No. 104019

Title Tārāstavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 8.6 cm

Binding Hole(s) none

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title tā.sta. and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

śrīmahogratārāyai namaḥ ||   ||

svayaṃ līlayā yā paraṃ viṣṇumūrttir
babhau cen na caivaṃ kathaṃ candracūḍaḥ ||
tadaṃghripra(!) padmo(!)gatāṃśupravāhī
jagannityabījaṃ bhaje tāṃ trinetrāṃ || 1 ||

parā yā na cet kṛṣṇa āsīt kathaṃ saḥ
svavaktrāravindadyute(!) netrabhṛṃgā ||
smarāre[r] bahuvrīhitā kṛcchranāmni
jagannityabījaṃ bhaje tāṃ trinetrāṃ || 2 ||

lasatpādahastānanābjeṣu yasyā
madhūni(!)cchur īśo na paṃcāśako(!) bhūt ||
atas tena ladhvā(!) sadānaṃdasaṃjñā
jagannitya° || 3 || (fol. 1v1–5)

End

idaṃ ye janā[ḥ] stotrarājaṃ vidanti
prasiddhāś ca te gadyapadyaprasaṃge ||
jagadrūpapāśād vimukto hi tūrṇaṃ
śarīrāntare yāti tārāsamīpaṃ || 11 ||

vipattau niśārddhe japānte prabhāte
paṭhed yas tu bhaktyā tadarthaṃ vicintya ||
bhaven nīlavāṇyā dvirephā(!) ṃghripadme
sa jīvas tu haṃsaḥ sa jīvo na jīvaḥ || 12 ||   || (fol. 2v3)

Colophon

iti śrī-advaitanirūpaṇe maṃtrārthavivarṇātmaka-śrītārāstavarājaṃ nāma saṃpūrṇaṃ stotram ||   || śubham ||   ||

Microfilm Details

Reel No. A 1215/59

Date of Filming 20-04-1987

Exposures 5

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 16-09-2013